वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: सिकता निवावरी छन्द: जगती स्वर: निषादः काण्ड:

वृ꣡षा꣢ मती꣣नां꣡ प꣢वते विचक्ष꣣णः꣢꣫ सोमो꣣ अ꣡ह्नां꣢ प्रतरी꣣तो꣡षसां꣢꣯ दि꣣वः꣢ । प्रा꣣णा꣡ सिन्धू꣢꣯नां क꣢ल꣡शा꣢ꣳ अचिक्रद꣣दि꣡न्द्र꣢स्य꣣ हा꣡र्द्या꣢वि꣣श꣡न्म꣢नी꣣षि꣡भिः꣢ ॥८२१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः । प्राणा सिन्धूनां कलशाꣳ अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥८२१॥

मन्त्र उच्चारण
पद पाठ

वृ꣡षा꣢꣯ । म꣣तीना꣢म् । प꣣वते । विचक्षणः꣣ । वि꣣ । चक्षणः꣣ । सो꣡मः꣢꣯ । अ꣡ह्ना꣢꣯म् । अ । ह्ना꣣म् । प्रतरीता꣢ । प्र꣣ । तरीता꣢ । उ꣣ष꣡सा꣢म् । दि꣣वः꣢ । प्रा꣣णा꣡ । प्र꣣ । आना꣢ । सि꣡न्धू꣢꣯नाम् । क꣣ल꣡शा꣢न् । अ꣣चिक्रदत् । इ꣡न्द्र꣢꣯स्य । हा꣡र्दि꣢꣯ । आ꣣विश꣢न् । आ꣢ । विश꣢न् । म꣣नीषि꣡भिः꣢ ॥८२१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 821 | (कौथोम) 2 » 1 » 17 » 1 | (रानायाणीय) 3 » 5 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में क्रमाङ्क ५५९ पर परमात्मा के विषय में व्याख्यात की जा चुकी है। यहाँ बहुत से सोमों का परिचय दिया जा रहा है।

पदार्थान्वयभाषाः -

(सोमः) एक सोम (विचक्षणः) विद्वान आचार्य है, जो (मतीनाम्) ज्ञानों का (वृषा) बरसानेवाला होता हुआ (पवते)शिष्यों को पवित्र करता है। द्वितीय सोम परमेश्वर है, जो (अह्नाम्) दिनों का, (उषसाम्) उषाओं का और (दिवः) सूर्य का (प्रतरीता) उत्तम रूप से तरानेवाला अर्थात् व्यतीत करानेवाला है। तृतीय सोम चन्द्रमा है, जो (सिन्धूनाम्) समुद्रों का (प्राणा) बढ़ानेवाला होता है। चौथा सोम सोमौषधि का रस है, जो (कलशान्) द्रोणकलशों को (अचिक्रदत्) शब्दायमान करता है। पाँचवाँ सोम ब्रह्मानन्द-रस है, जो (मनीषिभिः) मन से किये जाते हुए स्तोत्रों के साथ (इन्द्रस्य) जीवात्मा के (हार्दि) हृदय में (आ विशत्) प्रविष्ट होता है ॥१॥

भावार्थभाषाः -

वेदों में सोम शब्द के बहुत से वाच्यार्थ होते है, जो प्रकरणानुसार वेदज्ञ विद्वानों को समझ लेने चाहिएँ ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ५५९ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र बहूनां सोमानां परिचयो दीयते।

पदार्थान्वयभाषाः -

(सोमः) एकः सोमः (विचक्षणः) विद्वान् आचार्यो वर्तते, यः (मतीनाम्) ज्ञानानाम् (वृषा) वर्षकः सन् (पवते) शिष्यान् पुनाति। द्वितीयः सोमः परमेश्वरोऽस्ति यः (अह्नाम्) दिवसानाम्, (उषसाम्) प्रभातरक्तिस्राम्, (दिवः) सूर्य्यस्य च (प्रतरीता) प्रकर्षेण तारयिता वर्तते। तृतीयः सोमः चन्द्रमाः अस्ति यः (सिन्धूनाम्) समुद्राणाम् (प्राणा) प्राणः प्राणयिता प्रवर्द्धको भवति। चतुर्थः सोमः सोमौषध्याः रसो विद्यते यः (कलशान्) द्रोणकलशपात्राणि (अचिक्रदत्) क्रन्दयति शब्दयति। पञ्चमः सोमो ब्रह्मानन्दरसोऽस्ति यः (मनीषिभिः) मनसा क्रियमाणैः स्तोत्रैः सह (इन्द्रस्य) जीवात्मनः (हार्दि) हृदयम् (आ विशत्) प्रविशति ॥१॥

भावार्थभाषाः -

वेदेषु ‘सोम’ शब्दस्य बहवो वाच्यार्था भवन्ति ये प्रकरणानुसारं वेदज्ञैः सुधीभिरुन्नेयाः ॥१॥

टिप्पणी: १. ऋ० ९।८६।१९ ‘सोमो॒ अह्नः॑’ ‘क्रा॒णा सिन्धू॑नां क॒लशाँ॑ अवीवश॒दिन्द्र॑स्य॒’ इति पाठः। साम० ५५९। अथ० १८।४।५८ ‘प्रा॒णः सिन्धू॑नां क॒लशाँ॑ अचिक्रद॒दिन्द्रस्य॒ हार्दि॑मावि॒शन्मिनीषया॑’ इत्युत्तरार्द्धपाठः।